rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
“O the abode of pleasure for the tormentor of lust (Śiva); O the one whose immaculate and great panegyric has been sung by the one having the face of the moon (Rāma); O the destroyer of the [vices of] Kaliyuga; O the one who is celebrated by the [virtues like] tranquility, self-restraint and piety; O the wealth of the sages; O the attendant of Rāma; you are resplendent like the Cintāmaṇi gem. ॥ 7.12 ॥”
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
Original
madanamathana sukhasadana vidhuvadana-<br/>gaditavimalavaraviruda kalikadana ।<br/>śamadamaniyamamahita munijanadhana<br/>lasasi vibudhamaṇiriva hariparijana ॥
Help us to complete the source, original and additional information
Rāmabhadrācārya 21
Hindu religious leader 1950Related quotes
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam
“Actions o' th' last age are like almanacks o' th' last year.”
The Sophy: A Tragedy (1642), Act I, scene ii.
“O let the organ, many-voiced, sing boldly,
O let it roar like spring's first thunderstorm!”
Translated by Irina Zheleznova
Context: O let the organ, many-voiced, sing boldly,
O let it roar like spring's first thunderstorm!
My half-closed eyes over your young bride's shoulder
Will meet your eyes just once and then no more.