aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
“O the protector of the three worlds; O the remover of the mortal pleasures of the devotees of the Hari; O the one, the resplendence of whose waters win over the brilliance of hundreds of moons; O the one who makes the Nandanavana (forest of the deities) bow down with the majesty of its great trees; O the forest of best among the descendants of Rāghu, you shine forth like the dense treasure of abstention. ॥ 7.11 ॥”
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
Original
trijagadavana hataharijananidhuvana<br/>nijavanarucijitaśataśatavidhuvana ।<br/>taruvaravibhavavinatasuravaravana<br/>jayati viratighana iva raghuvaravana ॥
Help us to complete the source, original and additional information
Rāmabhadrācārya 21
Hindu religious leader 1950Related quotes
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam
rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥
Śrīsītārāmasuprabhātam
“O Music! sphere-descended maid,
Friend of Pleasure, Wisdom's aid!”
Source: The Passions, an Ode for Music (1747), Line 95.
Mother o' Mine http://whitewolf.newcastle.edu.au/words/authors/K/KiplingRudyard/verse/p3/motheromine.html (1891).
Other works