trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
“O the refuge of those without refuge, O the destroyer of the fear of those who bow down [to you], O the remover of the earth's burden, O the paramour of the daughter of the earth, O the cause of pleasure in devotees, O the nourisher of the dynasty of the sun, O the one with feet as delicate as the lotus, O the redeemer of the wife of the Brahmin (Ahalyā), O the nourisher of the three worlds, O the slayer of the clan of demons, O the bearer of sharp arrows, O the destroyer of Rāvaṇa in battle, O the new cloud for the Cātaka bird in the form of the descendant of Bhṛgu (Paraśurāma), O Rāma, O the ornament of devotees, take pleasure in my mind with Sītā. ॥ 20.13 ॥”
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
Original
aśaraṇaśaraṇa praṇatabhayadaraṇa<br/>dharaṇibharaharaṇa dharaṇitanayāvaraṇa<br/>janasukhakaraṇa taraṇikulabharaṇa<br/>kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।<br/>tribhuvanabharaṇa danujakulamaraṇa<br/>niśitaśaraśaraṇa dalitadaśamukharaṇa<br/>bhṛgubhavacātakanavīnajaladhara rāma<br/>vihara manasi saha sītayā janābharaṇa ॥
Help us to complete the source, original and additional information
Rāmabhadrācārya 21
Hindu religious leader 1950Related quotes
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
The Ragged Wood http://poetry.poetryx.com/poems/1673/
In The Seven Woods (1904)
Context: p>O hurry where by water among the trees
The delicate-stepping stag and his lady sigh,
When they have but looked upon their images--
Would none had ever loved but you and I!Or have you heard that sliding silver-shoed
Pale silver-proud queen-woman of the sky,
When the sun looked out of his golden hood?--
O that none ever loved but you and I!O hurry to the ragged wood, for there
I will drive all those lovers out and cry—
O my share of the world, O yellow hair!
No one has ever loved but you and I.</p
uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥
Śrīsītārāmasuprabhātam
St. 1.
The Kingdom of God http://www.bartleby.com/236/245.html (1913)
"On Kulikovo Field" (1908); translation from Sarah Pratt Nikolai Zabolotsky (Evanston: Northwestern University Press, 2000) p. 53.