
rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
lolālālīlalālola līlālālālalālala ।<br/>lelelela lalālīla lāla lolīla lālala ॥
rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
The Ragged Wood http://poetry.poetryx.com/poems/1673/
In The Seven Woods (1904)
Context: p>O hurry where by water among the trees
The delicate-stepping stag and his lady sigh,
When they have but looked upon their images--
Would none had ever loved but you and I!Or have you heard that sliding silver-shoed
Pale silver-proud queen-woman of the sky,
When the sun looked out of his golden hood?--
O that none ever loved but you and I!O hurry to the ragged wood, for there
I will drive all those lovers out and cry—
O my share of the world, O yellow hair!
No one has ever loved but you and I.</p
Source: Earthsea Books, The Tombs of Atuan (1971), Chapter 10, "The Anger of the Dark"
Ode http://www.potw.org/archive/potw369.html, st. 1
1860s, May-Day and Other Pieces (1867)