
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
Śrībhārgavarāghavīyam
śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
śaśāṅke kutaḥ śyāmatā jātā । <br/>pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥ <br/>kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ । <br/>kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥<br/>daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।<br/>kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥<br/>tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।<br/>śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥<br/>nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī । <br/>sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
Śrībhārgavarāghavīyam
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
Translated by Arthur Waley
"Said to be [Izumi Shikibu's] death-verse; the moon may refer to Buddha's teachings." Anthology Of Japanese Literature (1955) by Donald Keene, p. 92
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
The Other World (1657)
“Every one is a moon, and has a dark side which he never shows to anybody.”
Pudd'nhead Wilson's New Calendar, Ch. LXVI
Following the Equator (1897)
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
The Other World (1657)