lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
Śrībhārgavarāghavīyam
“The protector of the three worlds, the child Rāma asks Kausalyā with great inquisitiveness, “Whence the darkness in the moon?” The mother says, “A blackbuck has entered the moon, afraid of your arrows.” Rāma says, “Not thus, mother. I slay only the deer in the disguise (Mārīca) – whose delusion is renowned, and no other.” Kausalyā says, “Pṛthvī has gone into the moon out of the fear of Rāvaṇa, which is the darkness seen in the moon.” Rāma says, “How can the Candra, himself afraid of Rāhu protect someone, surely Pṛthvī is not naive.” Kausalyā then says “You saw the moon to be similar to the face of your bride, hence you have entered the moon to kiss your wife, and hence the moon appears dark.” Rāma says, “No mother, its only your milk that I drink, so how is the moon dark?” On hearing this, the queen smiled and the speech of Giridhara was amazed. ॥ 1.3.6 ॥”
śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
Original
śaśāṅke kutaḥ śyāmatā jātā । <br/>pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥ <br/>kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ । <br/>kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥<br/>daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।<br/>kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥<br/>tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।<br/>śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥<br/>nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī । <br/>sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Help us to complete the source, original and additional information
Rāmabhadrācārya 21
Hindu religious leader 1950Related quotes
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
Translated by Arthur Waley
"Said to be [Izumi Shikibu's] death-verse; the moon may refer to Buddha's teachings." Anthology Of Japanese Literature (1955) by Donald Keene, p. 92
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
The Other World (1657)
“Every one is a moon, and has a dark side which he never shows to anybody.”
Pudd'nhead Wilson's New Calendar, Ch. LXVI
Following the Equator (1897)
p, 125
On the Sizes and Distances of the Sun and the Moon (c. 250 BC)
The Other World (1657)