tahaँ basa basumati basu basumukhamukha
nigadita nigama sukarama dharamadhura ।
durita damana dukha śamana sukha gamana
parama kamana pada namana sakala sura ॥
bimala birati rati bhagati bharana bhala
bharama harana hari haraṣa harama pura ।
giridhara raghubara gharani janama mahi
tarani tanaya bhaya janaka janakapura ॥ 
Srisitaramakelikaumudi
                                    
Rāmabhadrācārya: Bow
Rāmabhadrācārya is Hindu religious leader. Explore interesting quotes on bow.
                                        
                                        lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥ 
Śrībhārgavarāghavīyam
                                    
                                        
                                        dhanuḥsrugabhimedure bhṛgupakopavaiśvānare
raṇāṅgaṇasucatvare subhaṭarāvavedasvare ।
śarāhutimanohare nṛpatikāṣṭhasañjāgare
sahasrabhujamadhvare paśumivājuhodbhārgavaḥ ॥ 
Śrībhārgavarāghavīyam
                                    
                                        
                                        aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥ 
Śrībhārgavarāghavīyam
                                    
                                        
                                        trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥ 
Śrībhārgavarāghavīyam
                                    
                                        
                                        sa brahmacārī nijadharmacārī svakarmacārī ca na cābhicārī ।
cārī satāṃ cetasi nāticārī sa cāpacārī sa na cāpacārī ॥ 
Śrībhārgavarāghavīyam