tahaँ basa basumati basu basumukhamukha
nigadita nigama sukarama dharamadhura ।
durita damana dukha śamana sukha gamana
parama kamana pada namana sakala sura ॥
bimala birati rati bhagati bharana bhala
bharama harana hari haraṣa harama pura ।
giridhara raghubara gharani janama mahi
tarani tanaya bhaya janaka janakapura ॥
Srisitaramakelikaumudi
Rāmabhadrācārya: Bow
Rāmabhadrācārya is Hindu religious leader. Explore interesting quotes on bow.
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
dhanuḥsrugabhimedure bhṛgupakopavaiśvānare
raṇāṅgaṇasucatvare subhaṭarāvavedasvare ।
śarāhutimanohare nṛpatikāṣṭhasañjāgare
sahasrabhujamadhvare paśumivājuhodbhārgavaḥ ॥
Śrībhārgavarāghavīyam
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
sa brahmacārī nijadharmacārī svakarmacārī ca na cābhicārī ।
cārī satāṃ cetasi nāticārī sa cāpacārī sa na cāpacārī ॥
Śrībhārgavarāghavīyam