"The Whole of the Moon" · Video at YouTube https://www.youtube.com/watch?v=8TON3PORRDQ <!-- Lower res link Video at Youtube http://www.youtube.com/watch?v=AsNTmjlf1vI -->
This Is the Sea (1985)
“I saw the moon as well
and now, world,
'truly yours' …”
Japanese Death Poems. Compiled by Yoel Hoffmann. ISBN 978-0-8048-3179-6
Original
Tsuki mo mite ware wa kono yo o kashiku kana.
Help us to complete the source, original and additional information
Fukuda Chiyo-ni 3
Japanese writer 1703–1775Related quotes
The Other World (1657)
Call My Name
Song lyrics, Musicology (2004)
śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
“Even if I now saw you only once, I would long for you through worlds, worlds, worlds.”
Source: The Ink Dark Moon: Love Poems by Ono no Komachi and Izumi Shikibu, Women of the Ancient Court of Japan