śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
Rāmabhadrācārya: Quotes about the world
Rāmabhadrācārya is Hindu religious leader. Explore interesting quotes on world.
uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥
Śrīsītārāmasuprabhātam
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
kaḥ kau ke kekakekākaḥ kākakākākakaḥ kakaḥ ।
kākaḥ kākaḥ kakaḥ kākaḥ kukākaḥ kākakaḥ kukaḥ ॥
Śrībhārgavarāghavīyam
kiṃ dṛṣṭavyaṃ patitajagati vyāptadoṣe'pyasatye
māyācārāvratatanubhṛtāṃ pāparājadvicāre ।
dṛṣṭavyo'sau cikuranikuraiḥ pūrṇavaktrāravindaḥ
pūrṇānando dhṛtaśiśutanuḥ rāmacandro mukundaḥ ॥
[Aneja, Mukta, J. K., Kaul, Abraham, George, 2005, Abilities Redefined – Forty Life Stories Of Courage And Accomplishment, All India Confederation of the Blind, Delhi, India, Shri Ram Bhadracharyaji – A Religious Head With A Vision, http://www.aicb.in/images/success_story.pdf, 25 April 2011, 66–68]
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]
mahāghoraśokāgninātapyamānaṃ
patantaṃ nirāsārasaṃsārasindhau ।
anāthaṃ jaḍaṃ mohapāśena baddhaṃ
prabho pāhi māṃ sevakakleśaharttaḥ ॥
[Dinkar, Dr. Vagish, श्रीभार्गवराघवीयम् मीमांसा, Investigation into Śrībhārgavarāghavīyam, Deshbharti Prakashan, Delhi, India, 2008, 9788190827669, Hindi]
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam