rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
Rāmabhadrācārya: Likeness
Rāmabhadrācārya is Hindu religious leader. Explore interesting quotes on likeness.
dhanuḥsrugabhimedure bhṛgupakopavaiśvānare
raṇāṅgaṇasucatvare subhaṭarāvavedasvare ।
śarāhutimanohare nṛpatikāṣṭhasañjāgare
sahasrabhujamadhvare paśumivājuhodbhārgavaḥ ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
vīkṣya tāṃ vīkṣaṇīyāmbujāsyaśriyaṃ
svaśriyaṃ śrīśriyaṃ brahmavidyāśriyam ।
dhīdhiyaṃ hrīhriyaṃ bhūbhuvaṃ bhūbhuvaṃ
rāghavaḥ prāha sallakṣaṇaṃ lakṣmaṇam ॥
Śrībhārgavarāghavīyam
kiṃ dṛṣṭavyaṃ patitajagati vyāptadoṣe'pyasatye
māyācārāvratatanubhṛtāṃ pāparājadvicāre ।
dṛṣṭavyo'sau cikuranikuraiḥ pūrṇavaktrāravindaḥ
pūrṇānando dhṛtaśiśutanuḥ rāmacandro mukundaḥ ॥
[Aneja, Mukta, J. K., Kaul, Abraham, George, 2005, Abilities Redefined – Forty Life Stories Of Courage And Accomplishment, All India Confederation of the Blind, Delhi, India, Shri Ram Bhadracharyaji – A Religious Head With A Vision, http://www.aicb.in/images/success_story.pdf, 25 April 2011, 66–68]
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]