
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
Śrībhārgavarāghavīyam
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।<br/>lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
tahaँ basa basumati basu basumukhamukha
nigadita nigama sukarama dharamadhura ।
durita damana dukha śamana sukha gamana
parama kamana pada namana sakala sura ॥
bimala birati rati bhagati bharana bhala
bharama harana hari haraṣa harama pura ।
giridhara raghubara gharani janama mahi
tarani tanaya bhaya janaka janakapura ॥
Srisitaramakelikaumudi
Attributed to Auguste Rodin in: Leonard William Doob (1990). Hesitation: Impulsivity and Reflection. p. 124
Source: On His Blindness (1652)
On His Blindness (1652)
Compare "Patience is also a form of action." Attributed to Auguste Rodin in: Leonard William Doob (1990). Hesitation: Impulsivity and Reflection. p. 124
Muhammad Kulayni, Usūl al-Kāfī, vol.2, p. 234
śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam