śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
Rāmabhadrācārya: Face
Rāmabhadrācārya is Hindu religious leader. Explore interesting quotes on face.
mere giridhārī jī se kāhe larī ।
tuma taruṇī mero giridhara bālaka kāhe bhujā pakarī ॥
susuki susuki mero giridhara rovata tū musukāta kharī ॥
tū ahirina atisaya jhagarāū barabasa āya kharī ॥
giridhara kara gahi kahata jasodā āʼncara oṭa karī ॥
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]
[Prasad, Ram Chandra, Sri Ramacaritamanasa The Holy Lake Of The Acts Of Rama, Motilal Banarsidass, 1999, Illustrated, reprint, Delhi, India, 8120807626, First published 1991]
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
vīkṣya tāṃ vīkṣaṇīyāmbujāsyaśriyaṃ
svaśriyaṃ śrīśriyaṃ brahmavidyāśriyam ।
dhīdhiyaṃ hrīhriyaṃ bhūbhuvaṃ bhūbhuvaṃ
rāghavaḥ prāha sallakṣaṇaṃ lakṣmaṇam ॥
Śrībhārgavarāghavīyam
kiṃ dṛṣṭavyaṃ patitajagati vyāptadoṣe'pyasatye
māyācārāvratatanubhṛtāṃ pāparājadvicāre ।
dṛṣṭavyo'sau cikuranikuraiḥ pūrṇavaktrāravindaḥ
pūrṇānando dhṛtaśiśutanuḥ rāmacandro mukundaḥ ॥
[Aneja, Mukta, J. K., Kaul, Abraham, George, 2005, Abilities Redefined – Forty Life Stories Of Courage And Accomplishment, All India Confederation of the Blind, Delhi, India, Shri Ram Bhadracharyaji – A Religious Head With A Vision, http://www.aicb.in/images/success_story.pdf, 25 April 2011, 66–68]
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]